B 321-6 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/6
Title: Meghadūta
Dimensions: 25.4 x 10.9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/170
Remarks:
Reel No. B 321-6 Inventory No. 38216
Title Meghadūtakāvya
Author Mahākavi Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 11.0 cm
Folios 11
Lines per Folio 9–10
Foliation figures in the upper left-hand margin under the abbreviation meghadū. and in the lower right-hand margin under the word śrīḥ on the verso
Place of Deposit NAK
Accession No. 4/170
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
kaścit kāntāvirahaguruṇā svādhikārapramattaḥ
śāpenāstaṅgamitamahimā varṣabhogyena (!) bharttuḥ ❁
yakṣaś cakre (2) janakatanayāsnānapuṇyodakeṣu
snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 ||
tasminn adrau katicid abalāviprayuktaḥ sa (3) kāmī
nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ ❁
āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ
vaprakrīḍāpariṇatagaja(4)prekṣaṇīyan dadarśa || 2 || (fol. 1v1–4)
End
śrutvā vārtāñ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ
śāpasyāṃtaṃ sadayahṛdayāt saṃvidhāyā(5)stakopaḥ ❁
śayyopāttau vigalitaśucau daṃpatī hṛṣṭacetau (!)
bhogān iṣṭhān viradhigasukhaṃ (!) bhojayāmāsa saśvat (!) || 25
(6) itthaṃbhūtaṃ suracitam idaṃ meghadūtañ ca nāmnā
kāmakrīḍāvirahitajane viprayukte vinodaḥ ❁
meghaś cāsminn iti ni(7)puṇatābuddhibhāvaṃ kavīnāṃ
natvāryā(grāś) caraṇasulabhaṃ kālidāsaś cakāra || || 126 || (fol. 11v4–7)
Colophon
iti śrīkālidāsakṛ(8)tau meghasandeśe meghadūtakāvyaṃ samāptam || || ❁ (fol. 11v7–8)
Microfilm Details
Reel No. B 321/6
Date of Filming 13-07-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 27-07-2006
Bibliography