B 321-6 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/6
Title: Meghadūta
Dimensions: 25.4 x 10.9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/170
Remarks:


Reel No. B 321-6 Inventory No. 38216

Title Meghadūtakāvya

Author Mahākavi Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.0 cm

Folios 11

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation meghadū. and in the lower right-hand margin under the word śrīḥ on the verso

Place of Deposit NAK

Accession No. 4/170

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||     ||

kaścit kāntāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṅgamitamahimā varṣabhogyena (!) bharttuḥ ❁

yakṣaś cakre (2) janakatanayāsnānapuṇyodakeṣu

snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 ||

tasminn adrau katicid abalāviprayuktaḥ sa (3) kāmī

nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ ❁

āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ

vaprakrīḍāpariṇatagaja(4)prekṣaṇīyan dadarśa || 2 || (fol. 1v1–4)

End

śrutvā vārtāñ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ

śāpasyāṃtaṃ sadayahṛdayāt saṃvidhāyā(5)stakopaḥ ❁

śayyopāttau vigalitaśucau daṃpatī hṛṣṭacetau (!)

bhogān iṣṭhān viradhigasukhaṃ (!) bhojayāmāsa saśvat (!) || 25

(6) itthaṃbhūtaṃ suracitam idaṃ meghadūtañ ca nāmnā

kāmakrīḍāvirahitajane viprayukte vinodaḥ ❁

meghaś cāsminn iti ni(7)puṇatābuddhibhāvaṃ kavīnāṃ

natvāryā(grāś) caraṇasulabhaṃ kālidāsaś cakāra ||     || 126 || (fol. 11v4–7)

Colophon

iti śrīkālidāsakṛ(8)tau meghasandeśe meghadūtakāvyaṃ samāptam ||     || ❁ (fol. 11v7–8)

Microfilm Details

Reel No. B 321/6

Date of Filming 13-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 27-07-2006

Bibliography